विष्टप्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्टप् [viṣṭap], f.

A place, region, world.

Heaven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्टप्/ वि-ष्टप् f. top , summit , surface , highest part , height ( esp. of heaven) RV. VS. Pan5cavBr. A1s3vS3r.

"https://sa.wiktionary.org/w/index.php?title=विष्टप्&oldid=504526" इत्यस्माद् प्रतिप्राप्तम्