विष्टराश्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्टराश्व/ वि-ष्ट m. N. of a son of पृथुHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of पृथु; and father of चान्द्र-yuva- नाश्व. Vi. IV. 2. ३५-6.

"https://sa.wiktionary.org/w/index.php?title=विष्टराश्व&oldid=437664" इत्यस्माद् प्रतिप्राप्तम्