विष्ठा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ठा, स्त्री, (विविधप्रकारेण तिष्ठति उदरे इति । वि + स्था + कः । उपसर्गादिति षः ।) विविध- प्रकारेणोदरे तिष्ठति या । तत्पर्य्यायः । उच्चारः २ अवस्करः ३ शमलम् ४ शकृत् ५ गूथम् ६ पुरीषम् ७ वर्च्चस्कम् ८ विट् ९ । इत्यमरः ॥ वर्च्चः १० । इति जटाधरः ॥ अमेध्यम् ११ दूर्य्यम् १२ कल्लम् १३ मलम् १४ । इति शब्दरत्ना- वली ॥ किट्टम् १५ पूतिकम् १६ । इति राज- निर्घण्टः ॥ (यथा, -- “गुरोर्हितं प्रकर्त्तव्यं वाङ्मनःकायकर्म्मभिः । अहिताचरणादेव विष्ठायां जायते क्रिमिः ॥” इति कृष्णानन्दीयतन्त्रसारे ॥) तद्दर्शननिषेधो यथा, -- “न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम् ॥” जले तदुत्सर्गनिषेधो यथा, -- “नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाच- रेत् । नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ तदुत्सर्गविधानं पुरीषप्रातःकृत्यशब्दयोर्द्रष्ट- व्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ठा स्त्री।

पुरीषम्

समानार्थक:उच्चार,अवस्कर,शमल,शकृत्,पुरीष,गूथ,वर्चस्क,विष्ठा,विश्,वर्च

2।6।68।1।4

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ठा¦ स्त्री विविष तिष्ठति स्था--क षत्वम्।

१ उदरे शब्दमाला

२ पुराषे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ठा¦ f. (-ष्ठा)
1. Fæces, ordure, excrement.
2. The belly. E. वि before स्था to stay, (in the intestines,) affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ठा [viṣṭhā], 1 Feces, ordure, excrement; सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् Ms.3.18;1.91.

The belly.

Ved. Interval. -Comp. -आशिन् a hog. -भूः a worm living in ordure; नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः Bhāg. 3.31.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्ठा f. (for 2. 3. See. p. 999 , col. 1) = 3. विष्, feces , excrement( acc. with कृor वि-धा, to void -excrexcrement) Mn. MBh. etc. (often w.r. विष्टा).

विष्ठा/ वि-ष्ठा ( स्था; for 1. विष्ठाSee. p. 996 , col. 2) A1. -तिष्ठते(See. Pa1n2. 1-3 , 22 ; Ved. and ep. also P. ) , to stand or go apart , be spread or diffused or scattered over or through( acc. or अधिwith loc. ) RV. VS. AV. ; to be removed or separated from( instr. ) TS. AV. ; to stand , be stationary stand still , remain firm , abide , dwell , stop RV. etc. ; to keep ground , not to budge R. ; to be present or near MBh. ; to be engaged in( loc. ) Hariv. : Caus. (only aor. -तिष्ठिपः)to spread , expand RV. i , 56 , 5.

विष्ठा/ वि-ष्ठा f. place , position , station , form , kind RV. AV. TBr. S3rS.

विष्ठा/ वि-ष्ठा f. a rope (?) DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=विष्ठा&oldid=504527" इत्यस्माद् प्रतिप्राप्तम्