विष्णुगुप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुगुप्तः, पुं, (विष्णुना गुप्तः ।) वात्स्यायनमुनिः । यथा, -- “विष्णुगुप्तस्तु कौण्डिन्यश्चाणक्यो द्रोमिणोऽङ्गुलः । वात्स्यायनो मन्दनागः पक्षिलस्वामिनावपि ॥” इति त्रिकाण्डशेषः ॥ विष्णुकन्दः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुगुप्त¦ पु॰

१ चाणक्ये मुनौ अयमेव वात्स्यायनत्वेनपक्षिलत्वेन प्रसिद्धः त्रिका॰।

३ त॰। विष्णुना गुप्ते मुन्यादौ

२ देवादौ

३ सन्दभेदे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुगुप्त¦ m. (-प्तः) The saint KAUN4D4ILYA. E. विष्णु, गुप्त hidden, having been concealed by VISHN4U when pursued by S4IVA, whom he had incensed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुगुप्त/ विष्णु--गुप्त m. " hidden by -V विष्णु" , N. of the मुनिवात्स्यायनMW.

विष्णुगुप्त/ विष्णु--गुप्त m. of the saint कौण्डिन्य(said to have been concealed by विष्णुwhen pursued by शिव, whom he had incensed) L.

विष्णुगुप्त/ विष्णु--गुप्त m. of the minister and sage चाणक्यKa1m. VarBr2S. etc.

विष्णुगुप्त/ विष्णु--गुप्त m. of a follower of शंकरा-चार्यCat.

विष्णुगुप्त/ विष्णु--गुप्त m. of an astronomer Cat.

विष्णुगुप्त/ विष्णु--गुप्त m. of a Buddhist Katha1s.

विष्णुगुप्त/ विष्णु--गुप्त m. a species of bulbous plant L.

"https://sa.wiktionary.org/w/index.php?title=विष्णुगुप्त&oldid=274980" इत्यस्माद् प्रतिप्राप्तम्