विष्णुपद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुपदम्, क्ली, (विष्णोः पदम् ।) आकाशम् । इत्यमरः ॥ (यथा, रघुवंशे । १६ । २८ । “वसुन्धराविष्णु पदं द्वितीय- मध्यारुरोहेव रजश्छलेन ॥”) क्षीरोदः । इति मेदिनी ॥ पद्मम् । इति हेम- चन्द्रः ॥ (तीर्थविशेषः । यथा, महाभारते । ७ । ८३ । ९५ । “तत्र विष्णुपदे स्नात्वा अर्च्चयित्वा च वामनम् । सर्व्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥” कैलासपर्व्वतस्य स्थानविशेषः । यथा, महा- भारते । ५ । १११ । २२ । “अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ॥” पर्व्वतविशेषः । यथा, हरिवंशे । ३१ । ४३ । “तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ ॥”) विष्णोः स्थानम् । यथा, “अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ धर्म्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगेद्धास्तद्विष्णोः परमं पदम् ॥ यत्रैतदोतं प्रोतं च यद्भूतं सचराचरम् । भाव्यञ्च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ दिवीव चक्षुराततं विततं तन्महात्मनाम् । विवेकज्ञानवृद्धञ्च तद्धि विष्णोः परं पदम् ॥” इति विष्णुपुराणे २ अंशे ८ अध्यायः ॥ भ्रूमध्यम् । यथा, -- “अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च । आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृमण्डलम् ॥ अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते । विष्णोः पदानि भ्रूमध्ये नेत्रयोर्म्मातृमण्डलम् ॥” इति काशीखण्डे ४२ अध्याये १३ । १४ श्लोकौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुपद नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।3।2

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुपद¦ न॰ विष्णोः पदमिव व्यापकत्वात्।

१ आकाशे अ-मरः।

६ त॰।

२ क्षीरार्णवे मेदि॰।

३ पद्मे च हेमच॰

४ विष्णोश्चरणै कर्म॰।

५ विष्णुरूपस्थाने च
“तद्विष्णोःपरमं पदम्” ऋ॰ विष्णुसूक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुपद¦ n. (-दं)
1. The sky, heaven, atmosphere.
2. The sea of milk.
3. A lotus. f. (-दी)
1. The Ganges.
2. One of the twelve Sankra4ntis or periods, at which the sun enters a sign of the zodiac, especially [Page678-a+ 60] the first sign after the equinox. E. विष्णु, and पद abode, or foot; where VISHN4U resides or rests, or proceeding from his foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुपद/ विष्णु--पद n. " station or footmark of -V विष्णु" , the zenith Nir. BhP.

विष्णुपद/ विष्णु--पद n. the sky MBh. Ragh. etc.

विष्णुपद/ विष्णु--पद n. the mark of -V विष्णु's foot worshipped at गयाRTL. 309

विष्णुपद/ विष्णु--पद n. N. of a sacred hill (also called 702508 द-गिरि, m. ) MBh. Hariv. etc.

विष्णुपद/ विष्णु--पद n. a lotus L.

विष्णुपद/ विष्णु--पद m. n. the sea of milk L.

विष्णुपद/ विष्णु--पद m. N. of the Ganges (as issuing from -V विष्णु's foot) MBh. Hariv. R. etc.

विष्णुपद/ विष्णु--पद m. of the town द्वारिकाL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Viṣṇupada^1 : nt.: Name of a tīrtha.


A. Location: In the north (uttarāṁ diśam āśritam) 5. 109. 19; (asyāṁ diśi… uttarāyām) 5. 109. 3; situated near the Vāmanaka tīrtha 3. 81. 86-87.


B. Origin: Viṣṇu, while traversing the three worlds established it in the north (atra viṣṇupadaṁ nāma kramatā viṣṇunā kṛtam/trilokavikrame) 5. 109. 19.


C. Description: Excellent (tīrtham uttamam) 3. 130. 8.


D. Holiness: By bathing at Viṣṇupada and by worshipping Vāmana there one is freed of sins and goes to the world of Viṣṇu 3. 81. 87.


_______________________________
*1st word in left half of page p447_mci (+offset) in original book.

Viṣṇupada^2 : m.: Name of a mountain.

When King Aṅga performed a sacrifice on the Viṣṇupada mountain (viṣṇupade girau), Indra was gladdened by Soma and Brāhmaṇas by the dakṣiṇās they received (amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ) 12. 29. 31.


_______________________________
*2nd word in left half of page p447_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Viṣṇupada^1 : nt.: Name of a tīrtha.


A. Location: In the north (uttarāṁ diśam āśritam) 5. 109. 19; (asyāṁ diśi… uttarāyām) 5. 109. 3; situated near the Vāmanaka tīrtha 3. 81. 86-87.


B. Origin: Viṣṇu, while traversing the three worlds established it in the north (atra viṣṇupadaṁ nāma kramatā viṣṇunā kṛtam/trilokavikrame) 5. 109. 19.


C. Description: Excellent (tīrtham uttamam) 3. 130. 8.


D. Holiness: By bathing at Viṣṇupada and by worshipping Vāmana there one is freed of sins and goes to the world of Viṣṇu 3. 81. 87.


_______________________________
*1st word in left half of page p447_mci (+offset) in original book.

Viṣṇupada^2 : m.: Name of a mountain.

When King Aṅga performed a sacrifice on the Viṣṇupada mountain (viṣṇupade girau), Indra was gladdened by Soma and Brāhmaṇas by the dakṣiṇās they received (amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ) 12. 29. 31.


_______________________________
*2nd word in left half of page p447_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विष्णुपद&oldid=504530" इत्यस्माद् प्रतिप्राप्तम्