विष्णुपुराण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुपुराण¦ न॰ व्यासप्रणीते महापुराणभेदे तत्प्रतिपाद्य-विषयाश्च वृहन्नारदीरे

९४ अ॰ उक्ता यथा
“शृणु वत्स! प्रवक्ष्यामि पुराणं वैष्णवं महत्। त्रयो-विंशतिसाहस्रं सर्वपातकनाशनम्। यत्रादिभागे नि-र्दिष्टाः षडंशाः शक्तृजेन ह। मैत्रेयायादिमे तत्रपुराणस्यावतारिका”। तत्र प्रथमभागस्य प्रथमांशे
“आदिकारणसर्गश्च देवादीनाञ्च सम्भवः। समुद्रमथना-ख्यानं दक्षादीनां कथाचयः। ध्रुवस्य चरितं चैवपृथोश्चरितमेव च। प्राचेतसं तथाख्यानं प्रह्लादस्य कथा-नकम्। पृथुराज्याधिकाराख्यः प्रथमोऽंश इति-रितः। पातालनरकाख्यानं सप्तसर्गनिरूपणम्। सूर्य्यादिचारकथनं पृथग्लक्षणसंगतम्। चरितं भरत-स्याथ मुक्तिमार्गनिदर्शनम्। निदाघ ऋतुसंवादो द्विती-योऽंश उदाहृतः”। प्रथमभागस्य तृतीयांशे
“मन्वन्तरस-माख्यानं वेदव्यासावतारकम्। नरकोद्धारकं कर्म गदितञ्चततः परम्। सगरस्यैर्वसंवादे सर्वधर्मनिरूपणम्। श्राद्ध-कल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धने। सदाचारश्च कथितोमायामोहकथा ततः। तृतीयोऽंशोऽयमुदितः सर्वपाप-प्रणाशनः”। प्रथमभागस्य चतुर्थांशे
“सूर्य्यवंशकथापुण्या सोमवंशानुकीर्त्तनम्। चतुर्थेऽंशे मुनिश्रेष्ठ!नामाराजकथाचितम्”। प्रथमभागस्य पञ्चमांशे
“कृ-ष्णावतारसंप्रश्नो गोकुलीया कपा ततः। पूतनादिबधोबाल्ये कौमारेऽघादिहिंसनम्। कैशोरे कंसहननंमाथुरं चरितं तथा। ततस्तु यौवने प्रोक्ता लीला द्वार-वतीभवा। सर्वदैत्यबधो यत्र विवाहाश्च पृथग्विधाः। यत्र स्थित्वा जगन्नाथः कृष्णो योयेश्चरेश्वरः। भूभार-हरणं चक्रे परस्वहननादिभिः। अष्टावक्रीय-माख्यानं पञ्चमोऽंश इतीरितः”। प्रथमभागस्य षष्ठांशे
“कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च। ब्रह्म-ज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः। केशिध्वजेनचेत्येषः षष्ठोऽंशः परिकीर्त्तितः”। तस्य द्वितीयभागे
“अतःपरन्तु सूतेन शौनकादिभिरादरात्। पृष्टेनचोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः। नानाधर्मकथाःपुण्या व्रतानि नियमा यमाः। धर्मशास्त्रं चार्{??}शास्त्रंपेदान्यं ज्योतिषं तथा। वंशाख्यानं प्रकरणात् स्तो-[Page4936-b+ 38] त्राणि मनवस्तथा। नानाविद्याश्रयाः प्रोक्ताः सर्वलोकोपकारकाः। एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहः” तत्फलश्रुतिः
“वाराहकल्पवृत्तान्तं व्यासेन कथितंत्विह। यो नरः पठते भक्त्या यः शृणोति च सा-दरम्। तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ। तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना। सहितंविष्णुभ्रक्ताय पुराणार्थविदे द्विज!। स याति वैष्णवंधाम विमानेनार्कवचसा। यश्च विष्णुपुराणस्य समनु-क्रमणीं द्विज!। कथयेच्छृणुयाद्वापि स पुराणफलंलभेत्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुपुराण/ विष्णु--पुराण n. N. of one of the most celebrated of the 18 पुराणs (it conforms more than any other to the definition पञ्च-लक्षण[q.v.] ; and consists of 6 books , the 1st treating of the creation of the universe from प्रकृति, and the peopling of the world by the प्रजा-पतिs ; the 2nd giving a list of kings with many curious geographical and astronomical details ; the 3rd treating of the वेदs and caste ; the 4th continuing the chronicle of dynasties ; the 5th giving the life of कृष्ण; the 6th describing the dissolution of the world) IW. 517.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one among the eighteen पुराणस्; com- prises २३,000 श्लोकस्. भा. XII. 7. २३. १३. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIṢṆUPURĀṆA : One of the eighteen Purāṇas. Viṣṇu Purāṇa is the description of the activities in Varāha Kalpa (the age of Varāha--Boar). There are twenty- three thousand granthas in this Purāṇa. It is stated in Agni Purāṇa, Chapter 272, that if this book Viṣṇu Purāṇa is given as a gift along with cow and water on the full moon day of the month of Āṣāḍha, the giver would attain the city of Viṣṇu. (For further details see under Purāṇa).


_______________________________
*1st word in right half of page 868 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विष्णुपुराण&oldid=437684" इत्यस्माद् प्रतिप्राप्तम्