सामग्री पर जाएँ

विष्णुभक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुभक्तिः, स्त्री, (विष्णौ भक्तिः ।) भगवत्सेवा । यथा, -- सूत उवाच । “विष्णुभक्तिं प्रवक्ष्यामि यया सर्व्वमवाप्यते । यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥ महतः श्रेयसो मूलं प्रवसः पुण्यसन्ततेः । जीवितस्य फलं स्वादु ददाति स्मरणं हरेः ॥ भज इत्येष वै धातुः सेवायां परिकीर्त्तितः । तस्मात् सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी ॥ ते भक्ता लोकनाथस्य नामकर्म्मादिकीर्त्तने । मुञ्चन्त्यश्रूणि संहर्षात् ये च हृष्टतनूरुहाः ॥ जगद्धातुर्म्महेशस्य दिव्याज्ञा चरणाव्ययाः । इह नित्यक्रियाः कुर्य्युः स्निग्धा ये वैष्णवास्तु ते ॥ प्रणामपूर्ब्बकं क्षान्त्या यो वदेद्वैष्णवो हि सः । तद्भक्तजनवात्सल्यम्पूजायाञ्चानुमोदनम् । तत्कथाश्रवणे प्रीतिः स्वरनेत्राङ्गविक्रिया ॥ येन सर्व्वात्मना विष्णौ भक्त्या भावो निवेशितः । विप्रेष्वीश्वरदृष्टिश्च महाभागवतो हि सः ॥ विष्णोश्च कारणं नित्यं तदन्नं दम्भवर्जितम् । स्वयमभ्यर्च्चनञ्चैव यो विष्णुं चोपजीवति ॥ भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते ॥ स विप्रेन्द्रो मुनिः श्रीमान्सजातः स च पण्डितः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥ स्मृतः संभाषितोऽद्यापि पूजितो वा द्बिजोत्तमः । पुनाति भगवद्भक्तस्तपसोऽपि यदृच्छया ॥ प्रणताय प्रपन्नाय तवास्मीति च यो वदेत् । अभयं सर्व्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥ मन्त्रयाजिसहस्रेभ्यः सर्व्ववेदान्तपारगाः । सर्व्ववेदान्तवित् कोट्या विष्णुभक्तो विशिष्यते । ऐकान्तिकाश्च पुरुषा गच्छन्ति परमं पदम् ॥ एकान्तेनासमो विष्णुर्यस्मादेषां परायणः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥ प्रियाणामपि सर्व्वेवां देवदेवस्य सुप्रियः । आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पतु ॥ अन्तर्गतोऽपि वेदानां सर्व्वशास्त्रार्थवेद्यपि । यो न सर्व्वेश्वरे भक्तस्तं विद्यात् पुरुषाधमम् ॥ नाधीतवेदशास्त्रोऽपि न कृताध्वरसंस्तरः । यो भक्तिं वहते विष्णौ तेन सर्व्वं कृतं भवेत् ॥ यज्ञानां क्रतुमुख्यानां सर्व्वेषां पारगा अपि । न तां यान्ति गतिं भक्त्या यां यान्ति मुनिसत्तम ॥ यः कश्चिद्बैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी । पुतानि सकलान् लोकान् सहस्रांशुरिबोदितः ॥ ये नृशंसा दुरात्मानः पापाचाररतास्तथा ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्णुभक्ति/ विष्णु--भक्ति f. the worship of -V विष्णु(personified as a योगिनी) Prab.

"https://sa.wiktionary.org/w/index.php?title=विष्णुभक्ति&oldid=275278" इत्यस्माद् प्रतिप्राप्तम्