विष्वक्सेन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्वक्सेनः, पुं, विष्णुः । इत्यमरः ॥ (यथा, शिशु- पालवधे । १० । ५५ । “साम्यमाप कमलासखविष्वक्- सेनसेवितयुगान्तपयोधेः ॥”) विष्णोर्निर्म्माल्यधारी । यथा, -- “निर्म्माल्यधारी विष्णोस्तु विष्वक्सेनश्चतुर्भुजः । शङ्खचक्रगदापाणिर्दीर्घश्मश्रुर्जटाधरः ॥ रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः । पतृतीयः स्वरान्तेन संयुतो बिन्दुनेन्दुना । कीर्त्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् ॥” इति कालिकापुराणे ८२ अध्यायः ॥ त्रयोदशमनुः । यथा, -- “ततश्च मेरुसावर्णः ब्रह्मसूनुर्म्मनुः स्मृतः । ऋतुश्च ऋतुधामा च विष्वक्सेनो मनुस्तथा ॥” इति मात्स्ये ९ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्वक्सेन पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।19।2।4

दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः। पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्वक्सेन¦ m. (-नः) VISHN4U. f. (-ना) A plant, commonly Priyangu. E. विष्वक् every where, सेना an army.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्वक्सेन/ विष्वक्--सेन m. (sometimes written विश्वक्-स्)" whose hosts or powers go everywhere " , N. of विष्णु-कृष्ण(or of a partic. form of that deity to whom the fragments of a sacrifice are offered) MBh. Ka1v. etc.

विष्वक्सेन/ विष्वक्--सेन m. of शिवMBh. xiii , 1168

विष्वक्सेन/ विष्वक्--सेन m. of an attendant of विष्णुPur.

विष्वक्सेन/ विष्वक्--सेन m. of a साध्यHariv.

विष्वक्सेन/ विष्वक्--सेन m. of the 14th (or 13th) मनुVP.

विष्वक्सेन/ विष्वक्--सेन m. of a ऋषिMBh.

विष्वक्सेन/ विष्वक्--सेन m. of a king R.

विष्वक्सेन/ विष्वक्--सेन m. of a son of ब्रह्म-दत्तHariv. Pur.

विष्वक्सेन/ विष्वक्--सेन m. of a son of शम्बरHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is विष्णु; फलकम्:F1:  भा. I. 2. 8; III. १३. 3.फलकम्:/F a son of Brahmadatta and Go; author of योगतन्त्र under the guidance of जैगीषव्य; the concrete form of the पाञ्चरात्र and other तन्त्रस्। Father of Udaksvana; फलकम्:F2:  Ib. IX. २१. २५-26;फलकम्:/F worship of; फलकम्:F3:  Ib. XI. २७. २९; XII. ११. २०. M. २१. ३५; Vi. IV. १९. ४६.फलकम्:/F Brahmadatta anointed him king and left for yoga practice. [page३-290+ २४]
(II)--forms one of the retinue of the Lord on the लोकालोक mountain. भा. V. २०. ४०.
(III)--born of विषूची; to be friendly to शम्- bhu, the Indra of the Tenth Manu; attacked Asura followers of Bali. भा. VIII. १३. २३; २१. १६.
(IV)--an attribute of Hari, वासुदेव, Ma- धुसूदन and जनार्दन. Br. III. ७१. ५० and २४५; वा. ९६. ४८, २३६; १०६. ५०; भा. VI. 8. २९.
(V)--the future Manu, and the last (१४थ्) in number. M. 9. ३६.
(VI)--a son of Yugadatta; was born again as विभ्राज on account of his good deeds. M. ४९. ५८.
(VII)--a son of गवेष्ठि. वा. ६७. ७७.
(VIII)--a son of योगसूनु. वा. ९९. १८०.
(IX)--a name of कृष्ण. Vi. V. ३८. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIṢVAKSENA I : An ancient hermit. It is mentioned in Mahābhārata, Sabhā Parva Dākṣiṇātyapāṭha, Chap- ter 7, that he shines in the palace of Indra.


_______________________________
*2nd word in left half of page 872 (+offset) in original book.

VIṢVAKSENA II : A synonym of Viṣṇu.


_______________________________
*3rd word in left half of page 872 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विष्वक्सेन&oldid=437698" इत्यस्माद् प्रतिप्राप्तम्