सामग्री पर जाएँ

विसंवद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसंवद् [visaṃvad], 1 P.

To be inconsistent, be at variance; कमलानां मनोहराणामपि रूपाद्विसंवदति शीलम् Mu.1.19; शकट- दासस्तु मित्रमिति विसंवदन्त्यक्षराणि Mu.5.

To break one's word or promise.

To disappoint, deceive.

To fail.

To assert falsely.

To contradict. -Caus.

To make inconsistent.

To disappoint, to cause to fail; रमणीयो$वधिर्विधिना विसंवादितः Ś.6.

To fail to prove.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसंवद्/ वि-सं- P. -वदति, to break one's word or promise Mn. viii , 219 ; to fail in an agreement , contradict , raise objections Katha1s. Kull. : Caus. See. -संवादित.

"https://sa.wiktionary.org/w/index.php?title=विसंवद्&oldid=275859" इत्यस्माद् प्रतिप्राप्तम्