विसर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्गः, पुं, (वि + सृज + घञ् ।) दानम् । (यथा, रघुवंशे । ४ । ८६ । “आदानं हि विसर्गाय सतां जलमुचामिव ॥”) व्यागः । (यथा, महाभारते । १ । ३२ । १३ । “नानाशस्त्रविसर्गैस्तैर्व्वध्यमानः समन्ततः ॥”) मलनिर्गमः । विसर्ज्जनीयः । (यथा, भाग- वते । ६ । ८ । १० । “सविसर्गं फडन्तं तत् सर्व्वदिक्षु विनिर्द्दिशेत् ॥”) सूर्य्यस्यायनभेदः । इति मेदिनी । गे, ५० ॥ मोक्षः । इति हलायुधः ॥ विसृष्टः । इति शब्दरत्नावली ॥ विशेषसृष्टिः । यथा, -- “पुरुषानुगृहीतानामेतेषां वासनामयः । विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥” इति श्रीभागवतम् ॥ विसर्ज्जनीयस्य पर्य्यायः । “अः सर्गो रसना वक्त्रं विसर्गश्च द्बिबिन्दुकः । नादोऽर्द्धेन्दुरर्द्धमात्रा कला राशी सदाशिवः । अनुच्चार्य्या तुरीया च विश्वमातृकला परा ॥” इति बीजाभिधानम् ॥ अपि च । “अः कण्ठको महासेनः कला पूर्णामृता हरिः । इच्छा भद्रा गणेशश्च रतिविद्यामुखी सुखम् ॥ द्विबिन्दुरसना सोमोऽनिरुद्धो दुःखसूचकः । द्विजिह्वः कुण्डलं वक्रं सर्गः शक्तिर्निशाकरः । सुन्दरी सुयशानन्ता गणनाथो महेश्वरः ॥” इति बीजवर्णाभिधानान्तरम् ॥ अन्यच्च । “विसर्गः सर्गमाख्यातो वियद्विषयमासनः । अनिरुद्धो महेशानि कालज्ञोऽपि रमापि च ॥” इति वर्णाभिधानम् ॥ (प्रयोगः । यथा, भागवते । १ । ५ । ११ । “तद्वाग्विसर्गो जनताघविप्लवः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्ग¦ पु॰ वि + सृज--घञ्।

१ दाने

२ त्यागे

३ मलत्यागे

४ विसर्जनीयाख्ये

५ वर्णभेदे

६ {??}व्यरधापनभेदे

७ मोक्षेहला॰।

८ प्रलये

९ विशेषसृष्टौ शब्दरला॰
“विश्वसर्गविस-र्गादिनवलक्षणलक्षितमिति” श्रीधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्ग¦ m. (-र्गः)
1. Abandoning, relinquishment, getting rid of or free from any thing.
2. Departure, going away.
3. Separation.
4. Gift, donation.
5. Final emancipation or beatitude, exemption from worldly existence.
6. Evacuation of excrement, voiding by stool, &c.
7. The soft aspirate or Visarga, marked by two perpendicular dots, (ः), and as the substitute for the letters स or र, the termination of various inflections both of nouns and verbs.
8. A division of the sun's course, the southern course.
9. Light, splendour. E. वि before सृज् to let go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्गः [visargḥ], 1 Sending forth, emission.

Shedding, pouring down, dropping; पुरं नवीचक्रुरपां विसर्गान् मेघा निदाघ- ग्लपितामिवोर्वीम् R.16.38.

Casting, discharge; सरहस्यो धनुर्वेदः सविसर्गोपसंयमः Bhāg.1.7.44.

Giving away, a gift, donation; आदानं हि विसर्गाय सतां वारिमुचामिव R.4. 86 (where the word means 'pouring down' also).

Sending away, dismissal; हरणं च विसर्गं च शाल्वेन च विसर्जनम् Mb.5.175.37.

Creation, creating; नियमे च विसर्गे च भूतात्मा मानसस्तथा Mb.12.239.12; secondary creation; ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः Bhāg.2.1.3.

Abandonment, relinquishment; न निष्कयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते Ms.9.46.

Voiding, evacuation; as in पुरीषविसर्ग.

Departure, separation.

Final beatitude.

Light, splendour.

A symbol in writing, representing a distinct hard aspiration and marked by two perpendicular dots (:).

The southern course of the sun.

The penis.

Destruction of the world; कालो वशीकृतविसृज्यविसर्गशक्तिः Bhāg.7.9.22.

The function of the world (सृष्टिव्यापार); भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः Bg.8.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्ग/ वि-सर्ग वि-सर्जनSee. p.1001.

विसर्ग/ वि-सर्ग m. sending forth , letting go , liberation , emission , discharge Gr2S3rS. MBh. etc.

विसर्ग/ वि-सर्ग m. voiding , evacuation (of excrement) S3Br. MBh. Sus3r.

विसर्ग/ वि-सर्ग m. opening (of the closed hand) Ka1tyS3r.

विसर्ग/ वि-सर्ग m. getting rid of , sending away , dismissal , rejection Mn. MBh. etc.

विसर्ग/ वि-सर्ग m. letting loose i.e. driving out (cows ; See. गो-विस्)

विसर्ग/ वि-सर्ग m. final emancipation , exemption from worldly existence BhP.

विसर्ग/ वि-सर्ग m. cessation , end RV. Gr2S.

विसर्ग/ वि-सर्ग m. end of the annual course of the sun Car.

विसर्ग/ वि-सर्ग m. destruction of the world BhP.

विसर्ग/ वि-सर्ग m. giving , granting , bestowal Mn. MBh. etc.

विसर्ग/ वि-सर्ग m. scattering , hurling , throwing , shooting , casting (also of glances) MBh. Ragh. BhP.

विसर्ग/ वि-सर्ग m. producing , creating ( esp. secondary creation or creation in detail by पुरुष; See. under सर्ग) Bhag. BhP.

विसर्ग/ वि-सर्ग m. creation (in the concrete sense) , product , offspring Hariv. BhP.

विसर्ग/ वि-सर्ग m. " producer " , cause BhP.

विसर्ग/ वि-सर्ग m. membrum virile ib.

विसर्ग/ वि-सर्ग m. the sun's southern course L.

विसर्ग/ वि-सर्ग m. separation , parting W. (See. -चुम्बन)

विसर्ग/ वि-सर्ग m. light , splendour ib.

विसर्ग/ वि-सर्ग m. N. of a symbol in grammar(= वि-सर्जनीय, which is the older term See. below) Pa1n2. Sch. S3rutab. MBh. BhP.

विसर्ग/ वि-सर्ग m. N. of शिवMBh. xiii , 1241

"https://sa.wiktionary.org/w/index.php?title=विसर्ग&oldid=504533" इत्यस्माद् प्रतिप्राप्तम्