विसर्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्जन नपुं।

दानम्

समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन

2।7।29।1।5

त्यागो विहापितं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्.।

सम्बन्धि1 : यज्ञः

 : मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्जन¦ न॰ वि + सृज--ल्युट्।

१ दाने अमरः

२ त्यागे च। वि + सृज--णिच् ल्युट्।

३ प्रेरणे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्जन¦ n. (-नं)
1. Gift, donation.
2. Quitting, relinquishing.
3. Send- ing, dispatching.
4. Dismissing, sending away.
5. Throwing the image, &c. into holy water, as the concluding rite of the festival of a deity. E. वि before सृज् to let go, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्जनम् [visarjanam], 1 Emitting, sending forth, pouring down; समतया वसुवृष्टिविसर्जनैः R.9.6.

Giving away, a gift, donation; R.9.6.

Voiding; वाष्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः । न कदाचन कुर्वीत बिण्मूत्रस्य विसर्जनम् ॥ Ms.4.48.

Casting off, quitting, abandoning; श्रुतदेहविसर्जनः पितुः R.8.25.

Sending away, dismissal.

Allowing (the deity invoked) to go (opp. आवाहन).

Setting a bull at liberty on certain occasions.

Driving out (cows to pasture).

Product, creation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्जन/ वि-सर्जन m. pl. N. of a family BhP.

विसर्जन/ वि-सर्जन n. cessation , end RV. S3rS. Hariv.

विसर्जन/ वि-सर्जन n. relaxation (of the voice) VS. S3Br.

विसर्जन/ वि-सर्जन n. evacuation RV.

विसर्जन/ वि-सर्जन n. abandoning , deserting , giving up MBh. Ragh.

विसर्जन/ वि-सर्जन n. discharge , emission Mn. Ragh.

विसर्जन/ वि-सर्जन n. sending forth , dismissal Ya1jn5. MBh. etc.

विसर्जन/ वि-सर्जन n. driving out (cows to pasture) Va1s. , Introd.

विसर्जन/ वि-सर्जन n. throwing (the image of a deity into holy water , as the concluding rite of a festival) Cat.

विसर्जन/ वि-सर्जन n. setting (a bull) at liberty (on partic. occasions) MW.

विसर्जन/ वि-सर्जन n. giving , bestowing Ka1v.

विसर्जन/ वि-सर्जन n. hurting , casting , shooting R.

विसर्जन/ वि-सर्जन n. creating RV.

विसर्जन/ वि-सर्जन n. product , creation BhP.

विसर्जन/ वि-सर्जन n. answering a question L.

"https://sa.wiktionary.org/w/index.php?title=विसर्जन&oldid=276005" इत्यस्माद् प्रतिप्राप्तम्