सामग्री पर जाएँ

विसर्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्जित [visarjita], p. p.

Emitted, sent forth.

Given away.

Left, quitted, abandoned.

Sent, despatched.

Dismissed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसर्जित/ वि-सर्जित mfn. (fr. Caus. ) sent forth , emitted , dismissed , abandoned , left etc.

विसर्जित/ वि-सर्जित mfn. exposed (in a forest) Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=विसर्जित&oldid=276027" इत्यस्माद् प्रतिप्राप्तम्