विसूत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसूत्र [visūtra], a. Confused, disordered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसूत्र/ वि--सूत्र etc. See. वि-सूत्र्.

विसूत्र/ वि- mfn. confused , disordered , disconcerted Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=विसूत्र&oldid=276177" इत्यस्माद् प्रतिप्राप्तम्