सामग्री पर जाएँ

विसृज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसृज्य¦ mfn. (-ज्यः-ज्या-ज्यं) To be left or abandoned. Ind. Having dis- missed, left, got rid of, &c. E. वि before सृज् to let go, यत् or ल्यप् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसृज्यम् [visṛjyam], Creation of the world; कालो वशीकृतविसृज्य- विसर्गशक्तिः Bhāg.7.9.22.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसृज्य/ वि-सृज्य mfn. to be sent out or let go etc.

विसृज्य/ वि-सृज्य mfn. to be (or being) produced or effected (as subst. = " effect ") BhP.

"https://sa.wiktionary.org/w/index.php?title=विसृज्य&oldid=276215" इत्यस्माद् प्रतिप्राप्तम्