सामग्री पर जाएँ

विसृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसृष्टि¦ f. (-ष्टिः)
1. Leaving, quitting.
2. Giving.
3. Dismissing. E. वि away, सृज् to leave, क्तिन् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसृष्टिः [visṛṣṭiḥ], f.

Emitting, sending forth.

Abandoning.

Giving.

Emission (of semen).

Secondary creation.

Offspring.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विसृष्टि/ वि- f. ( वि-)letting go , allowing to flow , discharge Ka1t2h.

विसृष्टि/ वि- f. emission (of semen) L.

विसृष्टि/ वि- f. leaving , quitting W.

विसृष्टि/ वि- f. giving , offering ib.

विसृष्टि/ वि- f. creation , production RV. S3Br. etc.

विसृष्टि/ वि- f. secondary creation or creation in detail Pur.

विसृष्टि/ वि- f. offspring Hariv.

"https://sa.wiktionary.org/w/index.php?title=विसृष्टि&oldid=276261" इत्यस्माद् प्रतिप्राप्तम्