विस्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तरः, पुं, (वि + स्तॄ + “प्रथने वावशब्दे ।” ३ । ३ । ३३ । इति घञः प्रतिषेधे “ऋदोरप् ।” इत्यप् ।) शब्दस्य विस्तारः । इत्यमरः ॥ (यथा, शिशुपालवधे । २ । २४ । “सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥” वेदाङ्गम् । यथा, भागवते । ३ । ३ । २ । “सान्दीपनेः सकृत्प्रोक्तंब्रह्माधीत्य सविस्तरम् ॥”) विस्तारः । (यथा, गीतायाम् । १० । १९ । “प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥”) प्रणयः । इति मेदिनी ॥ पीठः । समूहः । इति शब्दरत्नावली ॥ (त्रि, बहुः । यथा, साहित्य- दर्पणे । ६ । ३१४ । “अपेक्षितं परित्यज्य नीरसं वस्तु विस्तरम् । यदा सन्दर्शयेच्छेशमामुखानन्तरं तदा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तर पुं।

शब्दविस्तरः

समानार्थक:विस्तर

3।2।22।1।4

विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः। संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तर¦ पु॰ वि + स्तॄ--अप्।

१ शब्दसमूहे अमरः।

२ वाक्यसङ्घे

३ विस्तारे

४ प्रणये

५ समूहे च। आधारे अप्।

६ पीठेशब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तर¦ m. (-रः)
1. Spreading, expansion.
2. Prolixity, minute detail.
3. Affection or affectionate solicitation.
4. Number, assemblage.
5. Abundance, quantity.
6. A seat, a stool.
7. A bed, a layer. E. वि before स्तृ to spread over or cover, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तरः [vistarḥ], 1 Extension, expansion.

Minute details, detailed description, minute particulars; संक्षिप्तस्याप्यतो$- स्यैव वाक्यस्यार्थगरीयसः । सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे Śi. 2.24; (विस्तरेण, विस्तरतः, विस्तरशः 'in detail, at length, fully, with minute details, with full particulars'; अङ्गुलिमुद्राधिगमं विस्तरेण श्रोतुमिच्छामि Mu.1; विस्तरेणात्मनो योगं विभूतिं च जनार्दन (भूयः कथय) Bg.1.18).

Prolixity, diffuseness; अलं विस्तरेण.

Abundance, quantity, multitude, number; उभे पुरवरे रम्ये विस्तरैरुपशोभिते Rām. 7.11.14.

A bed, layer.

A seat, stool.

Affectionate solicitation.

High degree, intensity.

(pl.) Great wealth, riches.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तर/ वि-स्तर mfn. extensive , long (as a story) Sa1h.

विस्तर/ वि-स्तर m. ( ifc. f( आ). ; See. वि-स्तारand Pa1n2. 3-3 , 31 Va1m. v , 2 , 41 )spreading , extension , expansion , prolixity , diffuseness MBh. Ka1v. etc.

विस्तर/ वि-स्तर m. a multitude , number , quantity , assemblage , large company Mn. R. VarBr2S. etc.

विस्तर/ वि-स्तर m. becoming large or great (met. applied to the heart) Das3.

विस्तर/ वि-स्तर m. high degree , intensity , MBh. Hariv. BhP.

विस्तर/ वि-स्तर m. ( pl. )great wealth or riches MBh.

विस्तर/ वि-स्तर m. detail , particulars , full or detailed description , amplification (also as direction to a narrator = विस्तरेण कार्यम्, " give full particulars " ; 702870 रेणind. or 702870.1 रात्ind. diffusely , at length , fully , in detail ; री-कृ, to spread , divulge , expand) MBh. R. etc.

विस्तर/ वि-स्तर m. ( ifc. )an extensive treatise Cu1lUp.

विस्तर/ वि-स्तर m. affectionate solicitation L.

विस्तर/ वि-स्तर m. a layer , bed , couch(= वि-ष्टर) L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तर पु.
(वि + स्तॄ + अप्) चौड़ाई, मा.श्रौ.सू. 1०.3.1.9।

"https://sa.wiktionary.org/w/index.php?title=विस्तर&oldid=480299" इत्यस्माद् प्रतिप्राप्तम्