विस्तीर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तीर्णः, त्रि, (वि + स्तॄ + क्तः । “रदाभ्या- मिति ।” ८ । २ । ४२ । इति नः ।) विपुलम् । विस्तृतम् । यथा, -- “विस्तीर्णे विकटं वड्रं विशालं विपुलं पृथु ।” इति जटाधरः ॥ (यथा, -- “पर्णानि स्वर्णवर्णानि विस्तीर्णाकर्णलोचने । तूर्णमानीयतां चूर्णं पूर्णचन्द्रनिभानने ॥” इत्युद्भटः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तीर्ण¦ त्रि॰ वि + स्तॄ--क्त।

१ विपुले

२ विस्तारयुक्ते

३ विशालेच जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Large, roomy, great.
2. Spread, expanded.
3. Broad. E. वि before स्तृ to cover or spread, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तीर्ण [vistīrṇa], p. p.

Spread out, expanded, extended.

Wide, broad; विस्तीर्णं योजनं स्निग्धं ततो द्विगुणमायतम् Rām.7.13.3.

Large, great, extensive. -Comp. -जानु a. bandy-legged (as a girll, hence unfit for marriage). -पर्णम् a kind of root (मानक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तीर्ण/ वि-स्तीर्ण mfn. strewn or covered or studded with( instr. or comp. ) Ka1v. Katha1s.

विस्तीर्ण/ वि-स्तीर्ण mfn. spread out , expanded , broad , large , great , copious , numerous MBh. Ka1v. etc.

विस्तीर्ण/ वि-स्तीर्ण mfn. extensive , long (as a tale) MBh.

विस्तीर्ण/ वि-स्तीर्ण mfn. far-sounding R.

"https://sa.wiktionary.org/w/index.php?title=विस्तीर्ण&oldid=276371" इत्यस्माद् प्रतिप्राप्तम्