विस्तृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृतः, त्रि, (वि + स्तृ + क्तः ।) लब्धविस्तारः । तत्पर्य्यायः । विसृतम् २ ततम् ३ । इत्यमरः ॥ (यथा, भागवते । २ । २४ । ६० । “तत्त्वं ब्रह्मपरं ज्योतिराकाशमिव विस्तृतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृत वि।

लब्धप्रसरम्

समानार्थक:विसृत,विस्तृत,तत

3।1।86।1।5

ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्. अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृत¦ त्रि॰ वि + स्तृ--क्त। विस्तारयुक्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृत¦ mfn. (-तः-ता-तं)
1. Spread, diffused, extended.
2. Broad, ex- panded.
3. Ample.
4. Diffused. E. वि before स्तृ to spread, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृत [vistṛta], p. p.

Diffused, spread, extended.

Broad, expanded.

Ample.

Diffuse, prolix.

Developed.

Far-sounding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृत/ वि-स्तृत mfn. strewn or covered or furnished with( comp. ) Ra1jat. BhP.

विस्तृत/ वि-स्तृत mfn. outstretched , expanded , opened wide MBh. Ka1v. BhP.

विस्तृत/ वि-स्तृत mfn. displayed , developed Bhartr2. BhP.

विस्तृत/ वि-स्तृत mfn. extensive , broad , ample , wide MBh. R. etc.

विस्तृत/ वि-स्तृत mfn. far-sounding Hariv.

विस्तृत/ वि-स्तृत mfn. spread , diffused L.

"https://sa.wiktionary.org/w/index.php?title=विस्तृत&oldid=276401" इत्यस्माद् प्रतिप्राप्तम्