विस्तृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृति¦ f. (-तिः)
1. Spreading, expansion.
2. The diameter of a circle.
3. Breadth, width. E. वि, स्तृ to spread, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृतिः [vistṛtiḥ], f.

Extension, expansion.

Breadth, width, magnitude.

The diameter of a circle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तृति/ वि- f. extent , width , breadth A1ryabh.

विस्तृति/ वि- f. the diameter of a circle Col.

विस्तृति/ वि- f. spreading , expansion W.

"https://sa.wiktionary.org/w/index.php?title=विस्तृति&oldid=276404" इत्यस्माद् प्रतिप्राप्तम्