विस्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्था [visthā], 1 Ā.

To stand apart.

To remain, stay, dwell, remain fixed or stationary; पदैर्भुवं व्याप्य वितिष्ठमानम् Śi.4.4.

To spread, be diffused.

"https://sa.wiktionary.org/w/index.php?title=विस्था&oldid=276410" इत्यस्माद् प्रतिप्राप्तम्