विस्फार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फारः, पुं, (वि + स्फुर + धञ् । “स्फुरति- स्फुलत्योर्घञि ।” ८ । ३ । ७६ । इत्यात्वम् ।) धनु- र्गुणशब्दः । इत्यमरः ॥ अस्य विवरणं मूर्द्धन्य- षकारमध्यविष्फारशब्दे द्रष्टव्यम् ॥ (यथा, महाभारते । ३ । २७९ । ३६ । “विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ ॥” विस्तृतिः । यथा, साहित्यदर्पणे । ३ । २०७ । “विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फार पुं।

धनुषः_शब्दः

समानार्थक:विस्फार

2।8।108।1।1

विस्फारो धनुषः स्वानः पताहाडम्बरो समौ। प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम्.।

वैशिष्ट्य : धनुः

पदार्थ-विभागः : , गुणः, शब्दः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फार¦ m. (-रः)
1. The twang of a bow, string.
2. Trembling, agita- tion.
3. Vibrating. E. वि before स्फर् to shake, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फारः [visphārḥ], 1 Vibration, trembling, throbbing.

The twang of a bow; यस्य विस्फारनिर्घोषैः स्तनन्ति स्म दिशो दश Rām 7.28.45.

Opening wide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फार/ वि-स्फार m. (also written वि-ष्फार)opening wide Sa1h.

विस्फार/ वि-स्फार m. discharging a bow , the twang of a bow-string MBh. R.

विस्फार/ वि-स्फार m. trembling , agitation W.

"https://sa.wiktionary.org/w/index.php?title=विस्फार&oldid=276480" इत्यस्माद् प्रतिप्राप्तम्