विस्फारित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फारितः, त्रि, प्रकाशितः । चलितः । विपूर्ब्ब- ञ्यन्तस्फरधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, महाभारते । ३ । ११ । २० । “स नष्टमायोऽतिबलो क्रोधविस्फारितेक्षणः । काममूर्त्तिधरः क्रूरः कालकल्पो व्यदृश्यत ॥” निर्घोषितः । यथा, किराते । १४ । ३० । “उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फारित¦ mfn. (-तः-ता-तं)
1. Shaken, trembling, tremulous.
2. Evident, apparent.
3. Twanged or drawn as a bow-string.
4. Made to vibrate.
5. Displayed. E. वि before स्फर् to tremble, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फारित [visphārita], p. p.

Made to vibrate.

Trembling, tremulous.

Twanged; विकृष्टविस्फारितचापमण्डलः Ki.14. 31.

Dilated, expanded.

Manifested, displayed.

Evident, apparent, manifest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फारित/ वि- mfn. opened wide , torn or rent asunder MBh. Ka1v. etc.

विस्फारित/ वि- mfn. exhibited , manifested , displayed S3is3. Ja1takam.

विस्फारित/ वि- n. drawing or discharging (a bow) MBh.

"https://sa.wiktionary.org/w/index.php?title=विस्फारित&oldid=276495" इत्यस्माद् प्रतिप्राप्तम्