विस्फोटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फोटकः [visphōṭakḥ], 1 A blister, boil; (also विस्फोटिका).

A kind of leprosy.

Small-pox.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फोटक/ वि- m. a blister , boil Sus3r.

विस्फोटक/ वि- m. a kind of leprosy AgP. S3a1rn3gS.

विस्फोटक/ वि- m. small-pox W.

विस्फोटक/ वि- m. N. of a serpent-demon L.

"https://sa.wiktionary.org/w/index.php?title=विस्फोटक&oldid=276597" इत्यस्माद् प्रतिप्राप्तम्