विस्मरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मरण¦ n. (-णं) Forgetting, oblivion. E. वि, स्मृ to remember, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मरणम् [vismaraṇam], Forgetting, forgetfulness, oblivion; मष्येव विस्मरणदारुणचित्तवृत्तौ Ś.5.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मरण/ वि-स्मरण n. the act of forgetting , oblivion Kap. S3ak.

"https://sa.wiktionary.org/w/index.php?title=विस्मरण&oldid=504535" इत्यस्माद् प्रतिप्राप्तम्