विस्मृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मृ [vismṛ], 1 P. To forget; मधुकर विस्मृतो$स्येनां कथम् Ś.5. 1; यदा तु अन्यसङ्गात् पूर्ववृत्तं विस्मृतो भवान् Ś.6. -Caus. To cause to forget; अनिर्देश्यसुखः स्वर्गः कस्तं विस्मारयिष्यति V.3.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मृ/ वि- P. -स्मरति( mc. also A1. ) , to forget , be unmindful of( acc. or gen. ) MBh. Ka1v. etc. : Pass. -स्मर्यते( aor. व्य्-अस्मारि) , to be forgotten Ra1jat. : Caus. -स्मारयति( fut. -स्मारयिष्यते) , to cause to forget Vikr. iii , 18 : Desid. of Caus. See. वि-सिस्मारयिषु.

"https://sa.wiktionary.org/w/index.php?title=विस्मृ&oldid=276732" इत्यस्माद् प्रतिप्राप्तम्