सामग्री पर जाएँ

विस्मृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मृतिः, स्त्री, विस्मरणम् । विपूर्ब्बकस्मृधातोः क्तिन् प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, कथा- सरित्सागरे । ४४ । ९६ । “जामातरञ्च स तथा सूर्य्यप्रभमुपाचरत् । यथा तस्य निजा भोगाः सर्व्वे विस्मृति- माययुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मृति¦ स्त्री वि + स्मृ--क्तिन्। स्मरणाभावे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मृति¦ f. (-तिः) Forgetting, forgetfulness. E. वि priv., स्मृति recollect.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मृतिः [vismṛtiḥ], f. Forgetfulness, oblivion, loss of memory.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्मृति/ वि- f. forgetfulness , loss of memory , oblivion Ka1v. VarBr2S. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विस्मृति&oldid=276747" इत्यस्माद् प्रतिप्राप्तम्