विस्रस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्रस् [visras] विस्रसा [visrasā], विस्रसा Decay, debility, decrepitude; इह चेदशकद् बोद्धुं प्राक् शरीरस्य विस्रसः Kaṭh.6.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्रस्/ वि-स्रस् (prob.) f. dropping down , debility , decay( abl. स्रसःalso as inf. ) RV. AV. Br.

"https://sa.wiktionary.org/w/index.php?title=विस्रस्&oldid=276850" इत्यस्माद् प्रतिप्राप्तम्