विहंग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहंगः [vihaṅgḥ], 1 A bird; विश्वासाय विहंगानाम् R.1.51; (एष धर्मो) विहंगमहिषीणां च विज्ञेयः प्रसवं प्रति Ms.9.55.

A cloud.

An arrow; Mb.8.

The sun.

The moon.-Comp. -अरातिः a falcon, hawk. -इन्द्रः, -ईश्वरः, -राजः epithets of Garuḍa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहंग/ विह--ं-ग mfn. sky-going , flying W.

विहंग/ विह--ं-ग m. = विहग, a bird Mn. R. etc.

विहंग/ विह--ं-ग m. an arrow MBh. viii , 3343

विहंग/ विह--ं-ग m. a cloud L.

विहंग/ विह--ं-ग m. the sun L.

विहंग/ विह--ं-ग m. the moon L.

विहंग/ विह--ं-ग m. N. of a serpent-demon MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vihaṅga  : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11.


_______________________________
*4th word in left half of page p59_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vihaṅga  : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11.


_______________________________
*4th word in left half of page p59_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विहंग&oldid=446503" इत्यस्माद् प्रतिप्राप्तम्