सामग्री पर जाएँ

विहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहरः, पुं, (वि + हृ + अप् ।) वियोगः । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहर¦ पु॰ वि + हृ--अप्। विहारे ल्युट्। विहरण तत्रैव न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहर¦ m. (-रः) Separation, disunion, absence. E. वि before हृ to convey, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहरः [viharḥ], 1 Taking away, removing.

Separation, disunion.

Changing.

Play, pastime; विहर उदीक्षया यदि परस्य विमुक्त ततः Bhāg.1.87.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहर/ वि-हर etc. See. वि-हृ, col. 2.

विहर/ वि-हर m. taking away , removing , shifting , changing Bhartr2.

विहर/ वि-हर m. separation , disunion , absence W.

"https://sa.wiktionary.org/w/index.php?title=विहर&oldid=504537" इत्यस्माद् प्रतिप्राप्तम्