विहरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहरणम्, क्ली, विहारः । विपूर्व्वकहृधातोरनट्- प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, भागवते । १० । ३१ । १० । “विहरणञ्च ते ध्यानमङ्गलम् ॥” प्रसारणम् । यथा, पाणिनौ । १ । ३ । २० । “आङो दोऽनास्यविहरणे ॥” आहरणम् । यथा, मार्कण्डेये । १६ । ३७ । “नाग्निविहरणञ्चैव क्रत्वभावश्च लक्ष्यते । नवाप्यायनमस्माकं विना होमेन जायते ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहरण¦ n. (-णं)
1. Taking, taking off or away.
2. Going about for pleasure or exercise. E. वि, हृ to take, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहरणम् [viharaṇam], 1 Removing, taking away.

Taking a walk, airing, going about or rambling for pleasure.

Pleasure, pastime; क्वचिद्गतिज्ञानं क्वचिदपि परस्त्रीविहरणम् Viṣṇu-mahimna 12.

Opening, expanding; P.I. 3.2.

Stepping out; P.I.3.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहरण/ वि- n. the act of taking away or removing or changing or transposing La1t2y. Ma1rkP.

विहरण/ वि- n. opening , expanding Pa1n2. 1-3 , 20

विहरण/ वि- n. stepping out ib. i , 3 , 41

विहरण/ वि- n. going about for pleasure or exercise , roaming , strolling Ka1v. Pur. Sus3r.

विहरण/ वि- n. taking out for a walk or for airing Gobh.

विहरण/ वि- n. moving to and fro , brandishing MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहरण न.
(वि + हृ + ल्युट्) एक रूपरेखा बनाना, बौ.शु.सू. (Index), आर.पी. कुलकर्णी, (अगिन् का) वितरण।

"https://sa.wiktionary.org/w/index.php?title=विहरण&oldid=480302" इत्यस्माद् प्रतिप्राप्तम्