विहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहा, व्य, (ओहाक् त्यागे + “विषाविहा ।” उणा० ४ । ३६ । इति निपातनात् आ ।) स्वर्गः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहा¦ अव्य॰ वि + हा--आ। स्वर्गे सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहा¦ Ind. Aptote noun. Heaven, paradise. E. वि, हा to abandon, Una4di aff. आ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहा [vihā], ind. Heaven, paradise.

विहा [vihā], 2 P. To leave, abandon, forsake, give up; विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सन् जुहुधीह पावकम् Ki.1. 44; ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः Me.43; R.2.4; 5.67,73;6.7;12.12;14.48,69; Ku.3.1. -Caus.

To give away.

To abandon, give up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहा/ वि- A1. -जिहीते, to go apart , become expanded , start asunder , open , fly open , gape , yawn RV. AV. TS. S3Br. : Caus: -हापयति, to cause to gape , open AV. AitBr. S3Br.

विहा ind. = स्वर्ग, heaven Un2. iv , 36 Sch.

विहा/ वि- P. -जहाति, ( ind.p. -हायSee. below) , to leave behind , relinquish , quit , abandon RV. etc. etc. (with शरीरम्, प्रा-णन्etc. , " to abandon the body or life " , to die); to give up , cast off , renounce , resign MBh. Ka1v. etc. ; to be deprived of , lose Ragh. Sarvad. ; to get rid of or free from( acc. ) MBh. R. BhP. ; to desist from( abl. ) Subh. ; to stop , pause VarBr2S. : Pass. -हीयते( aor. -हायि) , to be left behind S3Br. ; to be inferior to( abl. ) MBh. ; to be lost AV. : Caus. -हापयतिSee. next: Desid. -जिहासति, to wish to leave or abandon HParis3.

"https://sa.wiktionary.org/w/index.php?title=विहा&oldid=277182" इत्यस्माद् प्रतिप्राप्तम्