विहाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहाय¦ Ind. Having left or abandoned. E. वि before हा to quit, ल्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहाय [vihāya], ind.

At a distance from.

More than.

Inspite of.

With the exception of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहाय/ वि- ind. leaving behind i.e. at a distance from( acc. ) VarBr2S.

विहाय/ वि- ind. disregarding , overlooking , setting aside = more than( acc. ) Ka1v. Katha1s. etc.

विहाय/ वि- ind. in spite of , notwithstanding( acc. ) Pan5cat.

विहाय/ वि- ind. excepting , with the exception of( acc. ) Hariv. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=विहाय&oldid=277196" इत्यस्माद् प्रतिप्राप्तम्