विहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहारः, पुं, (वि + हृ + घञ् ।) क्रीडार्थं पद्भ्यां गमनम् । तत्पर्य्यायः । परिक्रमः २ । इत्यमरः ॥ (यथा, गीतायाम् । ११ । ४२ । “यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ॥”) भ्रमणम् । स्कन्धः । लीला । (यथा, रघुवंशे । ६ । ४८ । “प्रक्षालणाद्वारिविहारकाले ॥”) सुगतालयः । इति मेदिनी ॥ बिन्दुरेखकपक्षी । इति शब्दचन्द्रिका ॥ वैजयन्तः । इति शब्द- माला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहार पुं।

क्रीडार्थसञ्चरणम्

समानार्थक:विहार,परिक्रम

3।2।16।2।3

अपहारस्त्वपचयः समाहारः समुच्चयः। प्रत्याहार उपादानं विहारस्तु परिक्रमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहार¦ पु॰ वि + हृ—घञ्। क्रीडार्थं पादाभ्यां

१ गमने अ-मरः

२ भ्रमणे

३ स्कन्धे

४ लीलायां

५ वौद्धदेवालये मेदि॰

६ वैजन्ते च शब्दमा॰

७ विन्दुरेखकखगे पुंस्त्री॰ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहार¦ m. (-रः)
1. Walking for pleasure or amusement.
2. Wandering, roaming, going about.
3. A Baud'dha or Jaina convent.
4. A temple.
5. Taking away, removing.
6. Play, sport, pastime.
7. A pleasure-ground.
8. A palace.
9. The shoulder.
10. A sort of bird. E. वि before हृ to take, aff. घञ्; also वीहार |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहारः [vihārḥ], 1 Removing, taking away.

Roaming or walking for pleasure, airing, a stroll, taking a walk.

Sport, play, pastime, recreation, diversion, pleasure; विहारशैलानुगतेव नार्गौः R.16.26,67;5.41; 9.68;13.38;19.37.

Tread, stepping, movement (of hands, feet &:c.); विकर्षणैः पाणिविहारहारिभिः Ki.4.15; दरमन्थरचरणविहारम् Gīt.11.

A park, garden; especially a pleasure-garden; आरामैश्च विहारैश्च शोभमानं समन्ततः Rām.7.7.13.

The shoulder.

A Jaina or Buddhist temple, convent, monastery.

A temple in general.

Great expansion of the organs of speech.

Opening, expansion.

The palace or banner of Indra.

A palace in general.

A kind of bird.

(Mīmāṁsā) The triad of fires, viz. गार्हपत्य, आहवनीय and दक्षिण; विहारे लौकिकानामर्थं साधयेत् etc. MS.12.2.1; (विहार इति गार्हपत्यादि रग्नित्रेता उच्यते विहरणात् ŚB. on MS.12.2.1.).

N. of the country मगध (modern Bihar).

The sacrificer's house (यजमानगृह); Bhāg.4.5.14. -Comp. -गृहम् a pleasure-house. -दासी a nun. -भूमिः a grazing ground, pasturage. -यात्रा a pleasure-walk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहार/ वि-हार m. (once in BhP. n. )distribution , transposition (of words) AitBr. La1t2y.

विहार/ वि-हार m. arrangement or disposition (of the 3 sacred fires ; also applied to the fires themselves or the space between them) , S3rS.

विहार/ वि-हार m. too great expansion of the organs of speech (consisting in too great lengthening or drawling in pronunciation , opp. to सं-हारSee. ) RPra1t.

विहार/ वि-हार m. walking for pleasure or amusement , wandering , roaming MBh. Ka1v. etc.

विहार/ वि-हार m. sport , play , pastime , diversion , enjoyment , pleasure (" in " or " with " comp. ; ifc. also = taking delight in) Ya1jn5. MBh. R. etc.

विहार/ वि-हार m. a place of recreation , pleasure-ground MBh. Ka1v. etc.

विहार/ वि-हार m. (with Buddhists or जैनs) a monastery or temple (originally a hall where the monks met or walked about ; afterwards these halls were used as temples) Lalit. Mr2icch. Katha1s. etc. (See. MWB. 68 ; 81 etc. )

विहार/ वि-हार m. consecration for a sacrifice A1past.

विहार/ वि-हार m. N. of the country of मगध(called Bihar or Behar from the number of Buddhist monasteries See. MWB. 68 ) Cat.

विहार/ वि-हार m. the shoulder L.

विहार/ वि-हार m. a partic. bird(= बिन्दुरेकक) L.

विहार/ वि-हार m. = वैजयन्तL.

विहार/ वि-हार m. a grazing-ground , pasturage Kir.

विहार/ वि-हार m. ( ifc. )delighting in Mn. x , 9

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहार पु.
(वि + हृ + घञ्) पवित्र अगिन्यों का क्षेत्र, भा.श्रौ.सू. 1.1.14; 16; मा.श्रौ.सू. 1.2.1.2; सामन्यतः तीन यज्ञीय अगिन्यां एवं उनके बीच का स्थान, आश्व.श्रौ.सू. 1.1.4 (भाष्य); वेदि, आप.श्रौ.सू. 1.18.4; 8.5.5; (शाब्दि.) यज्ञीय अगिन्यों का पृथक्करण; यज्ञ-स्थल, मा.श्रौ.सू. 1.7.4.13; 1.1.1.1; द्रष्टव्य - श्रौ.प.नि. 2.8।

"https://sa.wiktionary.org/w/index.php?title=विहार&oldid=508663" इत्यस्माद् प्रतिप्राप्तम्