विहारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहारः, पुं, (वि + हृ + घञ् ।) क्रीडार्थं पद्भ्यां गमनम् । तत्पर्य्यायः । परिक्रमः २ । इत्यमरः ॥ (यथा, गीतायाम् । ११ । ४२ । “यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ॥”) भ्रमणम् । स्कन्धः । लीला । (यथा, रघुवंशे । ६ । ४८ । “प्रक्षालणाद्वारिविहारकाले ॥”) सुगतालयः । इति मेदिनी ॥ बिन्दुरेखकपक्षी । इति शब्दचन्द्रिका ॥ वैजयन्तः । इति शब्द- माला ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहारः [vihārḥ], 1 Removing, taking away.

Roaming or walking for pleasure, airing, a stroll, taking a walk.

Sport, play, pastime, recreation, diversion, pleasure; विहारशैलानुगतेव नार्गौः R.16.26,67;5.41; 9.68;13.38;19.37.

Tread, stepping, movement (of hands, feet &:c.); विकर्षणैः पाणिविहारहारिभिः Ki.4.15; दरमन्थरचरणविहारम् Gīt.11.

A park, garden; especially a pleasure-garden; आरामैश्च विहारैश्च शोभमानं समन्ततः Rām.7.7.13.

The shoulder.

A Jaina or Buddhist temple, convent, monastery.

A temple in general.

Great expansion of the organs of speech.

Opening, expansion.

The palace or banner of Indra.

A palace in general.

A kind of bird.

(Mīmāṁsā) The triad of fires, viz. गार्हपत्य, आहवनीय and दक्षिण; विहारे लौकिकानामर्थं साधयेत् etc. MS.12.2.1; (विहार इति गार्हपत्यादि रग्नित्रेता उच्यते विहरणात् ŚB. on MS.12.2.1.).

N. of the country मगध (modern Bihar).

The sacrificer's house (यजमानगृह); Bhāg.4.5.14. -Comp. -गृहम् a pleasure-house. -दासी a nun. -भूमिः a grazing ground, pasturage. -यात्रा a pleasure-walk.

"https://sa.wiktionary.org/w/index.php?title=विहारः&oldid=277236" इत्यस्माद् प्रतिप्राप्तम्