विहारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहारक/ वि- mf( इका)n. delighting in( comp. ) Pan5car.

विहारक/ वि- mf( इका)n. serving for the amusement of( comp. ) Ma1lati1m.

विहारक/ वि- mf( इका)n. roaming or walking about , a roamer MW.

विहारक/ वि- mf( इका)n. belonging to a Buddhist temple or convent ib.

"https://sa.wiktionary.org/w/index.php?title=विहारक&oldid=277239" इत्यस्माद् प्रतिप्राप्तम्