विहास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहास¦ m. (-सः) A gentle laugh or smile. E. वि and हास laugh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहास/ वि-हास m. laughing , laughter Hariv. Pan5car.

विहास/ वि-हास mfn. opened L.

"https://sa.wiktionary.org/w/index.php?title=विहास&oldid=504540" इत्यस्माद् प्रतिप्राप्तम्