विहीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहीनः, त्रि, (वि + हा + क्तः ।) विशेषेण हीनः । यथा, तन्त्रसारे । “षोढान्यासविहीनो यः प्रणमेद्देवि पार्व्वतीम् । सोऽचिरान्मृत्युमाप्नोतिं नरकञ्च प्रपद्यते ॥” त्यक्तः । यथा, -- “विहीनश्च धनैर्दारै पुत्त्रैरादाय मे धनम् । वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहीन¦ त्रि॰ वि + हा--क्त।

१ त्यक्ते

२ वर्जिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहीन¦ mfn. (-नः-ना-नं)
1. Abandoned, left, deserted.
2. Deprived of.
3. Low, inferior. E. वि before हा to abandon, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहीन [vihīna], p. p.

Left, abandoned, forsaken.

Devoid of, destitute or deprived of, without (usually in comp.); विद्याविहीनः पशुः Bh.2.2.

Base, low, inferior. -Comp. -जाति, -योनि a. base-born, low-born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहीन/ वि-हीन mfn. entirely abandoned or left etc.

विहीन/ वि-हीन mfn. low , vulgar MBh.

विहीन/ वि-हीन mfn. ( ibc. )wanting , missing , absent R. VarBr2S.

विहीन/ वि-हीन mfn. destitute or deprived of , free from( instr. abl. , or comp. ) MBh. Ka1v. etc.

विहीन/ वि-हीन f. ( ifc. )absence or want of Hariv. Pan5cat.

विहीन/ वि-हीन etc. See. above.

"https://sa.wiktionary.org/w/index.php?title=विहीन&oldid=277419" इत्यस्माद् प्रतिप्राप्तम्