सामग्री पर जाएँ

विहृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहृतम्, क्ली, (वि + हृ + क्तः ।) स्त्रीणां स्वाभाविक- दशविधालङ्कारान्तर्गतालङ्कारविशेषः । यथा, “लीला विलासो विच्छित्तिर्व्विव्वोकः किल- किञ्चितम् मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश ॥” इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहृत¦ mfn. (-तः-ता-तं)
1. Sported, played.
2. Expanded. n. (-तं) One of the ten feminine acts or properties indicating love, hesitation, relutance, (in a female,) to avow her feelings to her lover. E. वि before हृ to take, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहृत [vihṛta], p. p.

Sported, played.

Expanded.

Transposed, varied.

Distributed, diposed.

तम् One of the ten modes of indicating love used by women; see S. D.125,146; (written विकृत also in this sense).

Sport, play; Dk.2.6.

A walk.

Hesitation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विहृत/ वि-हृत mfn. set or put asunder , distributed , disposed etc.

विहृत/ वि-हृत mfn. transposed , varied (as words or पादs) S3rS.

विहृत/ वि-हृत n. a walk R.

विहृत/ वि-हृत n. hesitation , reluctance , bashful silence (one of the 10 हावs or feminine modes of indicating love) Das3ar. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=विहृत&oldid=277450" इत्यस्माद् प्रतिप्राप्तम्