विह्वल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विह्वलः, त्रि, (वि + ह्वल + अच् ।) भयादिना- भिभूतः । स्वाङ्गधारणाशक्तः । तत्पर्य्यायः । विक्लवः २ । इत्यमरः ॥ (यथा, रघुः । ८ । ३७ । “क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥”) विलीनम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विह्वल वि।

स्वाङ्गान्येवधारयितुमशक्तः

समानार्थक:विक्लव,विह्वल

3।1।44।1।2

विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः। कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विह्वल¦ त्रि॰ वि + ह्वल--अच्।

१ भयादिना व्याकुले अमरः।

२ विलीने च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विह्वल¦ mfn. (-लः-ला-लं)
1. Agitated, alarmed, overcome with fear or agitation, beside one's self, unable to restrain one's self.
2. Dis- tressed, afflicted.
3. Fused, liquid.
4. Desponding. E. वि before ह्वल् to shake, aff., अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विह्वल [vihvala], a.

Agitated, disquieted, perturbed, confused; क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला R.8.37.

Overcome with fear, alarmed.

Delirious, beside oneself.

Afflicted, distressed; वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते Bh.3.59; Ku.4.4.

Desponding.

Fused, liquid. -Comp. -चेतस् a. low-spirited. -तनु a. one whose body is exhausted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विह्वल/ वि-ह्वल mf( आ)n. agitated , perturbed , distressed , afflicted , annoyed(703298 अम्ind. ) MBh. Ka1v. etc.

विह्वल/ वि-ह्वल m. myrrh L.

"https://sa.wiktionary.org/w/index.php?title=विह्वल&oldid=277510" इत्यस्माद् प्रतिप्राप्तम्