सामग्री पर जाएँ

विह्वल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विह्वल् [vihval], 1 P. To stagger, tremble, shake about; अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गम् Māl. 5.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विह्वल्/ वि- P. -ह्वलति, to shake or sway to and fro , tremble , be agitated or unsteady , stagger MantraBr. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विह्वल्&oldid=277556" इत्यस्माद् प्रतिप्राप्तम्