वीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीकः, पुं, (अजतीति । अज + “अजियुधूनीभ्यो दीर्घश्च ।” उणा० ३ । ४७ । कन् । अजे र्वीभावः ।) वायुः । पक्षी । इत्युणादिकोषः ॥ मनः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक¦ पु॰ अज--कक् व्यादेशः।

१ वायौ

२ खगे च उज्ज्वल॰।

३ मनसि संक्षिप्तसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक¦ m. (-कः)
1. Air, wind.
2. A bird.
3. The mind. E. अज् to go, वि substituted for the root, कन् Una4di aff., the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीकः [vīkḥ], 1 Wind.

A bird.

The mind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक m. a " bird " or " wind " Un2. iii , 47 Sch.

वीक m. = मनस्L.

"https://sa.wiktionary.org/w/index.php?title=वीक&oldid=277578" इत्यस्माद् प्रतिप्राप्तम्