सामग्री पर जाएँ

वीक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्षणम्, क्ली, विशेषेण ईक्षणम् । दर्शनम् । विपूर्ब्बेक्षधातोरनट् (ल्युट्) प्रत्ययेन निष्पन्नम् ॥ (यथा, भागवते । ६ । १८ । २८ । “मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्षण¦ न॰ वि + ईक्ष--करणे ल्युट्।

१ नेत्रे। भावे ल्युट्।

२ दर्शने।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्षण¦ nf. (-णं-णा) Sight, seeing. E. वि before ईक्ष् to see, aff. ल्युट् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्षणम् [vīkṣaṇam] णा [ṇā], णा 1 Seeing, looking at, sight.

A glance.

Investigation. -णम् An eye; आवव्राते वीक्षणे च क्षणेन Śi.18.3.

(In astrol.) Aspect of the planets.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीक्षण/ वी n. ( ifc. f( आ). )looking at , seeing , inspection , investigation S3rS. MBh. etc.

वीक्षण/ वी n. a glance , gaze Ka1v. VarBr2S. BhP.

वीक्षण/ वी n. the eye S3is3. xviii , 30

वीक्षण/ वी n. (in astrol. ) aspect of the planets VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=वीक्षण&oldid=277594" इत्यस्माद् प्रतिप्राप्तम्