वीचि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचिः, पुं, स्त्री, (वयति जलं तटे वर्द्धयतीति । वे + “वोञो डिच्च ।” उणा० ४ । ७२ । ईचिः । स च डित् ।) तरङ्गः । इत्यमरः ॥ (यथा, रघुवंशे । १ । ४३ । “सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणम् ॥”) स्वल्पतरङ्गः । अवकाशः । सुखम् । इति मेदिनी । चे, १० ॥ अल्पः । इति हेमचन्द्रः ॥ किरणः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचि स्त्री-पुं।

तरङ्गः

समानार्थक:भङ्ग,तरङ्ग,ऊर्मि,वीचि

1।10।5।2।4

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

 : महातरङ्गः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचि(ची)¦ पुंस्त्री॰ वे--डीचि स्त्रीत्वे वा ङीप्।

१ तरङ्गेअमरः

२ अवकाशे

३ सुखे मेदि॰।

४ अल्पे हेमच॰।

५ कि-रणे च जटाध॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचि¦ mf. (-चिः-चिः or ची)
1. A wave.
2. A small or rippling wave.
3. Pleasure, delight, happiness.
4. Leisure, interval, rest.
5. A ray of light.
6. Small, little.
7. Thoughtlessness. E. वेञ् to weave, Una4di aff. ईचि, and the radical vowel rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचिः [vīciḥ], m., f., -वीची [Uṇ.4 72]

A wave; समुद्रवीचीव चलस्वभावाः Pt.1.194; U.3.2; R.6.56;12.1; Me.28.

Inconstancy, thoughtlessness.

Pleasure, delight.

Rest, leisure; कुतो$वीचिर्वीचिस्तव यदि गता लोचनपथम् Gaṅgāṣṭaka (by Śaṁkarāchārya) 6.

A ray of light.

Little. -Comp. -क्षोभः roughness of waves; वीचिक्षोभ- स्तनितविहगश्रेणिकाञ्चीगुणायाः Me.28. -मालिन् m. the ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीचि f. (prob. fr. वि+ 2. अञ्च्)going or leading aside or astray , aberration , deceit , seduction RV. x , 10 , 6

वीचि f. also m. ( L. )and f( ई). ( ifc. चि, or चिक)a wave , ripple Ka1v. VarBr2S. etc.

वीचि f. " wave " as N. of a subdivision of a chapter (called प्रवाह, " river ") Sadukt.

वीचि f. (prob. for अ-वीचि)a partic. hell R. ( L. also = सुख, अवकाश, स्वल्प, अल्प, आलि, किरण).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of a hell. Br. IV. 2. १५०.

"https://sa.wiktionary.org/w/index.php?title=वीचि&oldid=504543" इत्यस्माद् प्रतिप्राप्तम्