वीज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीज¦ व्यजने अद॰ चुरा॰ उभय॰ सक॰ सेट्। वीजयति तंअविवीजत्--त।
“वीज्यते स हि सन्तप्तः” इति कुमारः।

वीज¦ न॰ वी--क्विप् जन--ड कर्म॰।

१ कारणे

२ शुक्रे अमरः।

३ अङ्कुरे

४ तत्त्वावधाने मेदि॰।

५ मज्जनि राजनि॰।

६ अव्यक्तगणितभेदे
“पूर्वं प्राक्तं व्यक्तमव्यक्तवीजं प्रायःप्रश्नानो विना व्यक्तयुक्त्या। ज्ञातुं शक्या मन्दधीमिर्नि-तान्तं यस्मात्तस्याद् वच्मि वीजक्रियाञ्च।

७ मन्त्रमेदेतन्द्रसा॰।
“वीजग्ने भातरेतत् त्रिपुरहरवधु! त्रिः कृतय जपन्ति” कर्पूरस्तवः।

७ वान्यादः फलादौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीज¦ n. (-जं)
1. Seed, (of plants, &c.)
2. Cause, origin in general.
3. Semen virile.
4. Receptacle, place of deposit or preparation.
5. Truth, divine truth, as the seed or cause of being.
6. Marrow.
7. Algebra, analysis.
8. The mystical letter or syllable which forms the essential part of the Mantra of any deity.
9. The origin of the business of a drama. E. वि variously, जन् be born or produced, (from it,) aff. ड, and the vowel made long; or व्येञ् to cover, aff. क्विप्, वी covering, जन् to be born, aff. ड; or वि implying possession, ई LAKSHMI4 or prosperity, जन् to be produced, (by it,) with the same affix: there are other derivations.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीज etc. See. बीज.

"https://sa.wiktionary.org/w/index.php?title=वीज&oldid=504544" इत्यस्माद् प्रतिप्राप्तम्