वीज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीज्¦ r. 10th cl. (वीजयति-ते) To fan, to cool by fanning.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीज् [vīj], I. 1 Ā. (वीजते) To go. -II.1 U. (वीजयति-ते)

To fan, cool by fanning; खं वीज्यते मणिमयैरिव तालवृन्तैः Mk.5.13; Ku.2.42.

To stroke, caress. -With अभि, उप, परि to fan; संलक्ष्यते पवनवेगचलैः पयोदै राजेव चामरवरैरुप- वीज्यमानः Ṛs.3.4; Ś.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीज् (See. 1. विज्) cl.1 P. A1. वीजति, ते( pf. विव्यजुः) , to fan , cool by blowing upon or fanning , Hariv. ; to sprinkle with water MBh. (according to Dha1tup. vi , 24 only A1. " to go "): Caus. or cl.10. ( Dha1tup. xxxv , 84 ) , वीजयति( Pass. वीज्यते) , to fan , blow , kindle (fire) MBh. R. etc. ; to stroke , caress Sus3r.

"https://sa.wiktionary.org/w/index.php?title=वीज्&oldid=277790" इत्यस्माद् प्रतिप्राप्तम्