वीडु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीडु [vīḍu], a. Ved. Strong, firm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीडु mf( ड्वी)n. strong , firm , hard RV. VS.

वीडु n. anything firmly fixed or strong , stronghold RV.

"https://sa.wiktionary.org/w/index.php?title=वीडु&oldid=504545" इत्यस्माद् प्रतिप्राप्तम्