सामग्री पर जाएँ

वीड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीड् ( accord. to some connected with विष्) , only Caus. वीडयति, or वीLअयति, ते, ( P. )to make strong or firm , strengthen , fasten RV. viii , 45 , 6 ; ( A1. )to be strong or firm or hard ib. ii , 37 , 3 etc.

"https://sa.wiktionary.org/w/index.php?title=वीड्&oldid=277848" इत्यस्माद् प्रतिप्राप्तम्