वीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीतम्, क्ली, (वेति स्म । वी + क्तः । अथवा अजति स्म । अज् + गत्यर्थेति क्तः ।) असारहस्त्यश्वम् । युद्धाक्षममित्यर्थः । इत्यमरः ॥ अङ्कुशकर्म्म । इति मेदिनी । ते, ५८ ॥ (यथा, माघे । ५ । ४७ । “निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्ज्जनाभिः ॥” सांख्योक्तानुमानविशेषः । यथा, सांख्यतत्त्व- कौमुद्याम् । ५ । “प्रथमं तावद्द्विविधं वीतमवीतञ्च । अन्वय- मुखेन प्रवर्त्तमानं विधायकं वीतम् ॥” अस्य विशेषविवरणं तत्रैव द्रष्टव्यम् ॥ त्रि । कमनीयः । यथा, ऋग्वेदे । ४ । ७ । ६ । “तं शश्वतीषु मातृषु वन आ वीतमश्रितम् ॥” “वीतं कान्तम् ।” इति तद्भाष्ये सायणः ॥)

वीतः, त्रि, (विशेषेण एति स्म । वि + इन् + क्तः ।) शान्तः । इति हेमचन्द्रः ॥ गतः । विपूर्ब्बे नधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, रघौ । ५ । २ । “स मृण्मये वीतहिरण्मयत्वात् पात्रे निधायार्घ्यमनर्घ्यशीलः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीत नपुं।

निर्बलहस्त्यश्वसमूहः

समानार्थक:वीत

2।8।43।1।1

वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी। घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीत¦ न॰ वि--इण्--क्त।

१ युद्धासमर्थे हस्त्यश्वादिसैन्ये अमरः

२ अङ्कुशकर्मणि मेदि॰।

३ न्यायाद्युक्ते अनुमानभेदे च। अवीतशब्दे

४६

५ पृ॰ दृश्यम्।

४ शान्ते

५ गते च त्रि॰हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीत¦ mfn. (-तः-ता-तं)
1. Gone, departed.
2. Exempt or freed from.
3. Loosed, let go, unbound.
4. Tranquil, quiet, tame.
5. Excepted.
6. Approved, liked, accepted.
7. Unfit for war. m. (-तः)
1. A horse or elephant, untrained to or unfit for war.
2. Goading an ele- phant. E. वी to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीत [vīta], p. p. [वि˚ इ-क्त]

Gone, disappeared.

Gone away, departed.

Let go, loosed, set free.

Excepted, exempt.

Approved, liked.

Unfit for war.

Tame, quiet.

Freed from, devoid of (mostly in comp.); वीतचिन्त, वीतस्पृह, वीतभी, वीतशङ्क &c.

Desired, wished for.

Put on or worn; शुचिवल्कवीततनुः Ki.6. 31. -तः An elephant or horse unfit or untrained for war. -तम् Pricking (an elephant) with the goad and striking with the legs; वीतवीतभया नागाः Ku. 6.39 v. l. (see Malli. thereon); निर्धूतवीतमपि बालकमुल्ललन्तम् Śi.5. 47. -Comp. -दम्भ a. humble, lowly. -भय a. fearless, intrepid; वीतवीतभया नागाः Ku.6.39 (v. l.). (-यः) an epithet of Viṣṇu. -मत्सर a. free from envy; नियतो वीत- मत्सरः Ms.11.111. -मल a. pure. -राग a.

free from desire.

free from passion, calm, tranquil.

colourless.

(गः) a sage who has subdued his passions; विशन्ति यद्यतयो वीतरागाः Bg.8.11.

a deified Jaina saint. -शोकः (= अशोकः) the Aśoka tree. -सूत्रम् the sacred thread; V. 5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीत mfn. gone , approached etc.

वीत mfn. desired , liked , loved , pleasant RV. S3a1n3khS3r.

वीत mfn. straight , smooth RV. iv , 2 , 11 ; ix , 97 , 17

वीत mfn. trained , quiet Ra1jat.

वीत n. a wish , desire TA1r.

वीत n. the driving or guiding of an elephant (with a goad) etc. S3is3. v , 47.

वीत/ वी mfn. gone away , departed , disappeared , vanished , lost (often ibc. = free or exempt from , without , -less) Up. Mn. MBh. etc.

वीत mfn. covered , hidden , concealed RV. (See. कृत्स्न-व्)

वीत mfn. covered or wrapped in , girt with( instr. ) ib. BhP.

वीत mfn. (prob. fr. वै; for 1. 2. 3. वीतSee. under 1. 3. 4. वी)worn out , useless L.

वीत n. a useless horse or elephant L.

वीत See. 3. वीत, p. 1004 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=वीत&oldid=277939" इत्यस्माद् प्रतिप्राप्तम्