वीतहव्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीतहव्य/ वीत--हव्य mfn. ( वीत-)one whose offerings are acceptable ib.
वीतहव्य/ वीत--हव्य m. N. of a man with the patr. आङ्गिरस(author of RV. vi , 15 ) Anukr.
वीतहव्य/ वीत--हव्य m. of a man with the patr. श्रायसTS. Pan5cavBr.
वीतहव्य/ वीत--हव्य m. of a king who obtained the rank of a Brahman MBh.
वीतहव्य/ वीत--हव्य m. of a son of शुनकand father of धृतिPur.
वीतहव्य/ वीत--हव्य m. of कृष्णPan5car.
वीतहव्य/ वीत--हव्य m. pl. the sons of वीत-हव्यMBh.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a son of शुनक (Sunaya-ब्र्। & वा। प्।) and father of धृति. भा. IX. १३. २६; Br. III. ६४. २३; वा. ८९. २२; Vi. IV. 5. ३१.
(II)--a मन्त्रकृत्। Br. II. ३२. १०५; M. १४५. ९९; वा. ५९. ९७. [page३-293+ २५]
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vītahavya: : See Vaitahavya.
_______________________________
*1st word in left half of page p865_mci (+offset) in original book.
Mahabharata Cultural Index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vītahavya: : See Vaitahavya.
_______________________________
*1st word in left half of page p865_mci (+offset) in original book.