सामग्री पर जाएँ

वीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीतिः, स्त्री (वयनमिति । वी + क्तिन् ।) गतिः । दीप्तिः । (यथा, गो० रामायणे । २ । १०० । ४७ । “सुवर्णवीतिप्रतिमाः पद्मकिञ्जल्कसप्रभाः । दिव्या विंशति साहस्राः कुवेरप्रहिताः स्त्रियः ॥”) प्रजनम् । अशनम् । धावनम् । इति मेदिनी । ते, ५९ ॥ (पानम् । यथा, ऋग्वेदे । ७ । ६८ । २ । “प्रवामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ॥” “हविषो वीतये पानाय ।” इति तद्भाष्ये सायणः ॥ प्राप्तिः । यथा, ऋग्वेदे । ३ । १३ । ४ । “स नः शर्म्माणि वीतयेऽग्निर्यच्छतु शन्तमा ॥” “वीतये सम्भजनाय अग्निहोत्रादिकर्म्म प्राप्त्य- र्थम् ।” इति तद्भाष्ये सायणः ॥ यज्ञः । यथा, ऋग्वेदे । ९ । १ । ४ । “अभ्यर्षमहानां देवानां वीतिमन्धसा ॥” “वीतिं यज्ञं अन्धसा धानाद्यन्नेन सह अभ्यर्ष अभिगच्छ ।” इति तद्भाष्ये सायणः ॥)

वीतिः, पुं, घोटकः । इति हेमचन्द्रः ॥ (यथा, राजतरङ्गिण्याम् । ७ । ३७७ । “अस्मिंस्तु वीतिमारूढे वीतिहोत्रसमे नृपे । कस्त्राता च त्वदीयानां तृणानामिव शस्त्रि- णाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीति पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।43।2।2

वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी। घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीति¦ स्त्री वी--क्तिन्।

१ गतौ

२ दीप्तौ

३ भोजने

४ प्रजनने

५ धारणे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीति¦ f. (-तिः)
1. Going, moving, motion.
2. Eating.
3. Engendering, [Page681-b+ 60] producing.
4. Cleaning, cleansing.
5. Light, lustre.
6. Enjoyment. m. (-तिः) A horse. E. वी to go, क्तिन् or क्तिच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीतिः [vītiḥ], [वी-क्तिन्] A horse. -तिः f.

Going, motion.

Producing, production.

Enjoyment.

Eating.

Light, lustre.

Cleaning, purifying.

Separation; termination (निवृत्ति); भववीतये Ki.6.41,44.

Comp. होत्रः fire.

the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीति f. ( dat. वीतयेoften used as inf. )enjoyment , feast , dainty meal , full draught etc. RV.

वीति f. advantage , profit ib. ( L. also light , lustre = गति, प्रजन, धावन)

वीति m. a partic. अग्निAitBr.

वीति/ वी f. separation TS.

वीति m. = पीति1 , a horse Ra1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a साध्य. Br. III. 3. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĪTI : A fire. It is ordained that the offering (Puroḍāśa) prepared for oblation, should be put in the fire formed by the blending of the fires Gārhapatya and Āhavanīya with Dakṣiṇāgni (a fire). (M.B. Vana Parva, Chapter 225, Stanza 25).


_______________________________
*5th word in left half of page 878 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वीति&oldid=437730" इत्यस्माद् प्रतिप्राप्तम्